Original

तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः ।उत्पेतुरभिसंक्रुद्धाः शिलाहस्ता युयुत्सवः ॥ ७ ॥

Segmented

तम् दृष्ट्वा तु अभिनिर्या नगर्याः काननौकसः उत्पेतुः अभिसंक्रुद्धाः शिला-हस्तासः युयुत्सवः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तु तु pos=i
अभिनिर्या अभिनिर्या pos=va,g=m,c=2,n=s,f=part
नगर्याः नगरी pos=n,g=f,c=5,n=s
काननौकसः काननौकस् pos=n,g=m,c=1,n=p
उत्पेतुः उत्पत् pos=v,p=3,n=p,l=lit
अभिसंक्रुद्धाः अभिसंक्रुध् pos=va,g=m,c=1,n=p,f=part
शिला शिला pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
युयुत्सवः युयुत्सु pos=a,g=m,c=1,n=p