Original

मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः ।हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ ॥ ६ ॥

Segmented

मोहन-अर्थम् तु सर्वेषाम् बुद्धिम् कृत्वा सु दुर्मतिः हन्तुम् सीताम् व्यवसितो वानर-अभिमुखः ययौ

Analysis

Word Lemma Parse
मोहन मोहन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
सु सु pos=i
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
हन्तुम् हन् pos=vi
सीताम् सीता pos=n,g=f,c=2,n=s
व्यवसितो व्यवसा pos=va,g=m,c=1,n=s,f=part
वानर वानर pos=n,comp=y
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit