Original

इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं तदा ।बलेन महतावृत्य तस्या वधमरोचयत् ॥ ५ ॥

Segmented

इन्द्रजित् तु रथे स्थाप्य सीताम् माया-मयीम् तदा बलेन महता आवृत्य तस्या वधम् अरोचयत्

Analysis

Word Lemma Parse
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
तु तु pos=i
रथे रथ pos=n,g=m,c=7,n=s
स्थाप्य स्थापय् pos=vi
सीताम् सीता pos=n,g=f,c=2,n=s
माया माया pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
तदा तदा pos=i
बलेन बल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
आवृत्य आवृ pos=vi
तस्या तद् pos=n,g=f,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
अरोचयत् रोचय् pos=v,p=3,n=s,l=lan