Original

इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ ।रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा ॥ ४ ॥

Segmented

इन्द्रजित् तु ततो दृष्ट्वा भ्रातरौ राम-लक्ष्मणौ रणाय अभ्युद्यतौ वीरौ मायाम् प्रादुष्करोत् तदा

Analysis

Word Lemma Parse
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
तु तु pos=i
ततो ततस् pos=i
दृष्ट्वा दृश् pos=vi
भ्रातरौ भ्रातृ pos=n,g=m,c=2,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d
रणाय रण pos=n,g=m,c=4,n=s
अभ्युद्यतौ अभ्युद्यम् pos=va,g=m,c=2,n=d,f=part
वीरौ वीर pos=n,g=m,c=2,n=d
मायाम् माया pos=n,g=f,c=2,n=s
प्रादुष्करोत् प्रादुष्कृ pos=v,p=3,n=s,l=lan
तदा तदा pos=i