Original

तथा तु सीतां विनिहत्य दुर्मतिः प्रहृष्टचेताः स बभूव रावणिः ।तं हृष्टरूपं समुदीक्ष्य वानरा विषण्णरूपाः समभिप्रदुद्रुवुः ॥ ३३ ॥

Segmented

तथा तु सीताम् विनिहत्य दुर्मतिः प्रहृः-चेताः स बभूव रावणिः तम् हृष्ट-रूपम् समुदीक्ष्य वानरा विषण्ण-रूपाः समभिप्रदुद्रुवुः

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
विनिहत्य विनिहन् pos=vi
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
प्रहृः प्रहृष् pos=va,comp=y,f=part
चेताः चेतस् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
रावणिः रावणि pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
हृष्ट हृष् pos=va,comp=y,f=part
रूपम् रूप pos=n,g=m,c=2,n=s
समुदीक्ष्य समुदीक्ष् pos=vi
वानरा वानर pos=n,g=m,c=1,n=p
विषण्ण विषद् pos=va,comp=y,f=part
रूपाः रूप pos=n,g=m,c=1,n=p
समभिप्रदुद्रुवुः समभिप्रद्रु pos=v,p=3,n=p,l=lit