Original

वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः ।व्यादितास्यस्य नदतस्तद्दुर्गं संश्रितस्य तु ॥ ३२ ॥

Segmented

वानराः शुश्रुवुः शब्दम् अदूरे प्रत्यवस्थिताः व्यात्त-आस्यस्य नदतः तत् दुर्गम् संश्रितस्य तु

Analysis

Word Lemma Parse
वानराः वानर pos=n,g=m,c=1,n=p
शुश्रुवुः श्रु pos=v,p=3,n=p,l=lit
शब्दम् शब्द pos=n,g=m,c=2,n=s
अदूरे अदूर pos=n,g=n,c=7,n=s
प्रत्यवस्थिताः प्रत्यवस्था pos=va,g=m,c=1,n=p,f=part
व्यात्त व्यादा pos=va,comp=y,f=part
आस्यस्य आस्य pos=n,g=m,c=6,n=s
नदतः नद् pos=va,g=m,c=6,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
दुर्गम् दुर्ग pos=n,g=n,c=2,n=s
संश्रितस्य संश्रि pos=va,g=m,c=6,n=s,f=part
तु तु pos=i