Original

ततः खड्गेन महता हत्वा तामिन्द्रजित्स्वयम् ।हृष्टः स रथमास्थाय विननाद महास्वनम् ॥ ३१ ॥

Segmented

ततः खड्गेन महता हत्वा ताम् इन्द्रजित् स्वयम् हृष्टः स रथम् आस्थाय विननाद महा-स्वनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
खड्गेन खड्ग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
हत्वा हन् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
विननाद विनद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s