Original

तामिन्द्रजित्स्त्रियं हत्वा हनूमन्तमुवाच ह ।मया रामस्य पश्येमां कोपेन च निषूदिताम् ॥ ३० ॥

Segmented

ताम् इन्द्रजित् स्त्रियम् हत्वा हनूमन्तम् उवाच ह मया रामस्य पश्य इमाम् कोपेन च निषूदिताम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
हत्वा हन् pos=vi
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
मया मद् pos=n,g=,c=3,n=s
रामस्य राम pos=n,g=m,c=6,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
कोपेन कोप pos=n,g=m,c=3,n=s
pos=i
निषूदिताम् निषूदय् pos=va,g=f,c=2,n=s,f=part