Original

स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः ।इन्द्रजित्तु महावीर्यः पौलस्त्यो देवकण्टकः ॥ ३ ॥

Segmented

स पश्चिमेन द्वारेण निर्ययौ राक्षसैः वृतः इन्द्रजित् तु महा-वीर्यः पौलस्त्यो देव-कण्टकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पश्चिमेन पश्चिम pos=a,g=n,c=3,n=s
द्वारेण द्वार pos=n,g=n,c=3,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
पौलस्त्यो पौलस्त्य pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
कण्टकः कण्टक pos=n,g=m,c=1,n=s