Original

तमेवमुक्त्वा रुदतीं सीतां मायामयीं ततः ।शितधारेण खड्गेन निजघानेन्द्रजित्स्वयम् ॥ २८ ॥

Segmented

तम् एवम् उक्त्वा रुदतीम् सीताम् माया-मयीम् ततः शित-धारेण खड्गेन निजघान इन्द्रजित् स्वयम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
रुदतीम् रुद् pos=va,g=f,c=2,n=s,f=part
सीताम् सीता pos=n,g=f,c=2,n=s
माया माया pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
ततः ततस् pos=i
शित शा pos=va,comp=y,f=part
धारेण धारा pos=n,g=m,c=3,n=s
खड्गेन खड्ग pos=n,g=m,c=3,n=s
निजघान निहन् pos=v,p=3,n=s,l=lit
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i