Original

सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः ।तां हनिष्यामि वैदेहीमद्यैव तव पश्यतः ॥ २५ ॥

Segmented

सुग्रीवः त्वम् च रामः च यद्-निमित्तम् इह आगताः ताम् हनिष्यामि वैदेहीम् अद्य एव तव पश्यतः

Analysis

Word Lemma Parse
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
रामः राम pos=n,g=m,c=1,n=s
pos=i
यद् यद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
इह इह pos=i
आगताः आगम् pos=va,g=m,c=1,n=p,f=part
ताम् तद् pos=n,g=f,c=2,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
अद्य अद्य pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part