Original

इति ब्रुवाणो हनुमान्सायुधैर्हरिभिर्वृतः ।अभ्यधावत संक्रुद्धो राक्षसेन्द्रसुतं प्रति ॥ २२ ॥

Segmented

इति ब्रुवाणो हनुमान् स आयुधैः हरिभिः वृतः अभ्यधावत संक्रुद्धो राक्षस-इन्द्र-सुतम् प्रति

Analysis

Word Lemma Parse
इति इति pos=i
ब्रुवाणो ब्रू pos=va,g=m,c=1,n=s,f=part
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
pos=i
आयुधैः आयुध pos=n,g=m,c=3,n=p
हरिभिः हरि pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
प्रति प्रति pos=i