Original

ये च स्त्रीघातिनां लोका लोकवध्यैश्च कुत्सिताः ।इह जीवितमुत्सृज्य प्रेत्य तान्प्रतिलप्स्यसे ॥ २१ ॥

Segmented

ये च स्त्री-घातिनाम् लोका लोक-वध्यैः च कुत्सिताः इह जीवितम् उत्सृज्य प्रेत्य तान् प्रतिलप्स्यसे

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
स्त्री स्त्री pos=n,comp=y
घातिनाम् घातिन् pos=a,g=m,c=6,n=p
लोका लोक pos=n,g=m,c=1,n=p
लोक लोक pos=n,comp=y
वध्यैः वध्य pos=n,g=m,c=3,n=p
pos=i
कुत्सिताः कुत्सय् pos=va,g=m,c=1,n=p,f=part
इह इह pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
प्रेत्य प्रे pos=vi
तान् तद् pos=n,g=m,c=2,n=p
प्रतिलप्स्यसे प्रतिलभ् pos=v,p=2,n=s,l=lrt