Original

सीतां च हत्वा न चिरं जीविष्यसि कथंचन ।वधार्हकर्मणानेन मम हस्तगतो ह्यसि ॥ २० ॥

Segmented

सीताम् च हत्वा न चिरम् जीविष्यसि कथंचन वध-अर्ह-कर्मणा अनेन मम हस्त-गतः हि असि

Analysis

Word Lemma Parse
सीताम् सीता pos=n,g=f,c=2,n=s
pos=i
हत्वा हन् pos=vi
pos=i
चिरम् चिरम् pos=i
जीविष्यसि जीव् pos=v,p=2,n=s,l=lrt
कथंचन कथंचन pos=i
वध वध pos=n,comp=y
अर्ह अर्ह pos=a,comp=y
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
मम मद् pos=n,g=,c=6,n=s
हस्त हस्त pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
असि अस् pos=v,p=2,n=s,l=lat