Original

सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम् ।क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः ॥ २ ॥

Segmented

सो ऽनुस्मृत्य वधम् तेषाम् राक्षसानाम् तरस्विनाम् क्रोध-ताम्र-ईक्षणः शूरो निर्जगाम महा-द्युतिः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽनुस्मृत्य अनुस्मृ pos=vi
वधम् वध pos=n,g=m,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p
क्रोध क्रोध pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
शूरो शूर pos=n,g=m,c=1,n=s
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s