Original

दुरात्मन्नात्मनाशाय केशपक्षे परामृशः ।ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः ।धिक्त्वां पापसमाचारं यस्य ते मतिरीदृशी ॥ १७ ॥

Segmented

दुरात्मन्न् आत्म-नाशाय केश-पक्षे परामृशः ब्रह्मर्षीणाम् कुले जातो राक्षसीम् योनिम् आश्रितः धिक् त्वाम् पाप-समाचारम् यस्य ते मतिः ईदृशी

Analysis

Word Lemma Parse
दुरात्मन्न् दुरात्मन् pos=a,g=m,c=8,n=s
आत्म आत्मन् pos=n,comp=y
नाशाय नाश pos=n,g=m,c=4,n=s
केश केश pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
परामृशः परामृश् pos=v,p=2,n=s,l=lan
ब्रह्मर्षीणाम् ब्रह्मर्षि pos=n,g=m,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
राक्षसीम् राक्षस pos=a,g=f,c=2,n=s
योनिम् योनि pos=n,g=f,c=2,n=s
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
धिक् धिक् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
पाप पाप pos=a,comp=y
समाचारम् समाचार pos=n,g=m,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
ईदृशी ईदृश pos=a,g=f,c=1,n=s