Original

गृहीतमूर्धजां दृष्ट्वा हनूमान्दैन्यमागतः ।दुःखजं वारिनेत्राभ्यामुत्सृजन्मारुतात्मजः ।अब्रवीत्परुषं वाक्यं क्रोधाद्रक्षोऽधिपात्मजम् ॥ १६ ॥

Segmented

गृहीत-मूर्धजाम् दृष्ट्वा हनूमान् दैन्यम् आगतः दुःख-जम् वारि नेत्राभ्याम् उत्सृजत् मारुतात्मजः अब्रवीत् परुषम् वाक्यम् क्रोधाद् रक्षः-अधिप-आत्मजम्

Analysis

Word Lemma Parse
गृहीत ग्रह् pos=va,comp=y,f=part
मूर्धजाम् मूर्धज pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
दैन्यम् दैन्य pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
दुःख दुःख pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
वारि वारि pos=n,g=n,c=2,n=s
नेत्राभ्याम् नेत्र pos=n,g=m,c=5,n=d
उत्सृजत् उत्सृज् pos=v,p=3,n=s,l=lan
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
परुषम् परुष pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
क्रोधाद् क्रोध pos=n,g=m,c=5,n=s
रक्षः रक्षस् pos=n,comp=y
अधिप अधिप pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s