Original

तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्छितः ।कृत्वा विशोकं निस्त्रिंशं मूर्ध्नि सीतां परामृशत् ॥ १४ ॥

Segmented

तद् वानर-बलम् दृष्ट्वा रावणिः क्रोध-मूर्छितः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वानर वानर pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
रावणिः रावणि pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छितः मूर्छय् pos=va,g=m,c=1,n=s,f=part