Original

किं समर्थितमस्येति चिन्तयन्स महाकपिः ।सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम् ॥ १३ ॥

Segmented

किम् समर्थितम् अस्य इति चिन्तयन् स महा-कपिः सह तैः वानर-श्रेष्ठेभिः अभ्यधावत रावणिम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
समर्थितम् समर्थय् pos=va,g=n,c=1,n=s,f=part
अस्य इदम् pos=n,g=m,c=6,n=s
इति इति pos=i
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
सह सह pos=i
तैः तद् pos=n,g=m,c=3,n=p
वानर वानर pos=n,comp=y
श्रेष्ठेभिः श्रेष्ठ pos=a,g=m,c=3,n=p
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
रावणिम् रावणि pos=n,g=m,c=2,n=s