Original

परिक्लिष्टैकवसनाममृजां राघवप्रियाम् ।रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् ॥ १० ॥

Segmented

परिक्लिः-एक-वसनाम् अमृजाम् राघव-प्रियाम् रजः-मलाभ्याम् आलिप्तैः सर्व-गात्रैः वर-स्त्रियम्

Analysis

Word Lemma Parse
परिक्लिः परिक्लिश् pos=va,comp=y,f=part
एक एक pos=n,comp=y
वसनाम् वसन pos=n,g=f,c=2,n=s
अमृजाम् अमृज pos=a,g=f,c=2,n=s
राघव राघव pos=n,comp=y
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
रजः रजस् pos=n,comp=y
मलाभ्याम् मल pos=n,g=m,c=3,n=d
आलिप्तैः आलिप् pos=va,g=n,c=3,n=p,f=part
सर्व सर्व pos=n,comp=y
गात्रैः गात्र pos=n,g=n,c=3,n=p
वर वर pos=a,comp=y
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s