Original

विज्ञाय तु मनस्तस्य राघवस्य महात्मनः ।संनिवृत्याहवात्तस्मात्प्रविवेश पुरं ततः ॥ १ ॥

Segmented

विज्ञाय तु मनः तस्य राघवस्य महात्मनः संनिवृत्य आहवात् तस्मात् प्रविवेश पुरम् ततः

Analysis

Word Lemma Parse
विज्ञाय विज्ञा pos=vi
तु तु pos=i
मनः मनस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
संनिवृत्य संनिवृत् pos=vi
आहवात् आहव pos=n,g=m,c=5,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
पुरम् पुर pos=n,g=n,c=2,n=s
ततः ततस् pos=i