Original

चरुहोमसमिद्धस्य विधूमस्य महार्चिषः ।बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ॥ ८ ॥

Segmented

चरु-होम-समिद्धस्य विधूमस्य महा-अर्चिस् बभूवुः तानि लिङ्गानि विजयम् दर्शयन्ति च

Analysis

Word Lemma Parse
चरु चरु pos=n,comp=y
होम होम pos=n,comp=y
समिद्धस्य समिन्ध् pos=va,g=m,c=6,n=s,f=part
विधूमस्य विधूम pos=a,g=m,c=6,n=s
महा महत् pos=a,comp=y
अर्चिस् अर्चिस् pos=n,g=m,c=6,n=s
बभूवुः भू pos=v,p=3,n=p,l=lit
तानि तद् pos=n,g=n,c=1,n=p
लिङ्गानि लिङ्ग pos=n,g=n,c=1,n=p
विजयम् विजय pos=n,g=m,c=2,n=s
दर्शयन्ति दर्शय् pos=v,p=3,n=p,l=lat
pos=i