Original

जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः ।आजग्मुस्तत्र संभ्रान्ता राक्षस्यो यत्र रावणिः ॥ ५ ॥

Segmented

जुह्वतः च अपि तत्र अग्निम् रक्त-उष्णीष-धर स्त्रियः आजग्मुः तत्र संभ्रान्ता राक्षस्यो यत्र रावणिः

Analysis

Word Lemma Parse
जुह्वतः हु pos=va,g=m,c=6,n=s,f=part
pos=i
अपि अपि pos=i
तत्र तत्र pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
रक्त रक्त pos=a,comp=y
उष्णीष उष्णीष pos=n,comp=y
धर धर pos=a,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
संभ्रान्ता सम्भ्रम् pos=va,g=f,c=1,n=p,f=part
राक्षस्यो राक्षसी pos=n,g=f,c=1,n=p
यत्र यत्र pos=i
रावणिः रावणि pos=n,g=m,c=1,n=s