Original

इत्येवमुक्त्वा वचनं महात्मा रघुप्रवीरः प्लवगर्षभैर्वृतः ।वधाय रौद्रस्य नृशंसकर्मणस्तदा महात्मा त्वरितं निरीक्षते ॥ ४२ ॥

Segmented

इति एवम् उक्त्वा वचनम् महात्मा रघु-प्रवीरः प्लवग-ऋषभैः वृतः वधाय रौद्रस्य नृशंस-कर्मणः तदा महात्मा त्वरितम् निरीक्षते

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
रघु रघु pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
प्लवग प्लवग pos=n,comp=y
ऋषभैः ऋषभ pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
वधाय वध pos=n,g=m,c=4,n=s
रौद्रस्य रौद्र pos=a,g=m,c=6,n=s
नृशंस नृशंस pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
तदा तदा pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
त्वरितम् त्वरितम् pos=i
निरीक्षते निरीक्ष् pos=v,p=3,n=s,l=lat