Original

तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात् ।राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ॥ ४० ॥

Segmented

तम् एनम् मायिनम् क्षुद्रम् अन्तर्हित-रथम् बलात् राक्षसम् निहनिष्यन्ति दृष्ट्वा वानर-यूथपाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
मायिनम् मायिन् pos=a,g=m,c=2,n=s
क्षुद्रम् क्षुद्र pos=a,g=m,c=2,n=s
अन्तर्हित अन्तर्धा pos=va,comp=y,f=part
रथम् रथ pos=n,g=m,c=2,n=s
बलात् बल pos=n,g=n,c=5,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
निहनिष्यन्ति निहन् pos=v,p=3,n=p,l=lrt
दृष्ट्वा दृश् pos=vi
वानर वानर pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p