Original

तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः ।यज्ञभूमौ स विधिवत्पावकं जुहुवे न्द्रजित् ॥ ४ ॥

Segmented

तथा उक्तवान् राक्षस-इन्द्रेण प्रतिगृह्य पितुः वचः यज्ञ-भूमौ स विधिवत् पावकम्

Analysis

Word Lemma Parse
तथा तथा pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
यज्ञ यज्ञ pos=n,comp=y
भूमौ भूमि pos=n,g=f,c=7,n=s
तद् pos=n,g=m,c=1,n=s
विधिवत् विधिवत् pos=i
पावकम् पावक pos=n,g=m,c=2,n=s