Original

अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् ।पलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि ॥ ३८ ॥

Segmented

अयुध्यमानम् प्रच्छन्नम् प्राञ्जलिम् शरण-आगतम् पलायन्तम् प्रमत्तम् वा न त्वम् हन्तुम् इह अर्हसि

Analysis

Word Lemma Parse
अयुध्यमानम् अयुध्यमान pos=a,g=m,c=2,n=s
प्रच्छन्नम् प्रच्छद् pos=va,g=m,c=2,n=s,f=part
प्राञ्जलिम् प्राञ्जलि pos=a,g=m,c=2,n=s
शरण शरण pos=n,comp=y
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
पलायन्तम् पलाय् pos=va,g=m,c=2,n=s,f=part
प्रमत्तम् प्रमद् pos=va,g=m,c=2,n=s,f=part
वा वा pos=i
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
हन्तुम् हन् pos=vi
इह इह pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat