Original

तेन विद्धाश्च हरयो निहताश्च गतासवः ।बभूवुः शतशस्तत्र पतिता धरणीतले ॥ ३५ ॥

Segmented

तेन विद्धाः च हरयो निहताः च गतासवः बभूवुः शतशस् तत्र पतिता धरणी-तले

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
विद्धाः व्यध् pos=va,g=m,c=1,n=p,f=part
pos=i
हरयो हरि pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
pos=i
गतासवः गतासु pos=a,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
शतशस् शतशस् pos=i
तत्र तत्र pos=i
पतिता पत् pos=va,g=m,c=1,n=p,f=part
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s