Original

नास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान् ।न चान्यद्विदितं किंचित्सूर्यस्येवाभ्रसंप्लवे ॥ ३४ ॥

Segmented

न अस्य वेद गतिम् कश्चिन् न च रूपम् धनुः शरान् न च अन्यत् विदितम् किंचित् सूर्यस्य इव अभ्र-सम्प्लवे

Analysis

Word Lemma Parse
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
वेद विद् pos=v,p=3,n=s,l=lit
गतिम् गति pos=n,g=f,c=2,n=s
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
pos=i
pos=i
रूपम् रूप pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
शरान् शर pos=n,g=m,c=2,n=p
pos=i
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
किंचित् कश्चित् pos=n,g=n,c=1,n=s
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
इव इव pos=i
अभ्र अभ्र pos=n,comp=y
सम्प्लवे सम्प्लव pos=n,g=m,c=7,n=s