Original

तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः ।बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ॥ ३३ ॥

Segmented

तेन अतिविद्धौ तौ वीरौ रुक्म-पुङ्खैः सु संहतैः बभूवतुः दाशरथी पुष्पितौ इव किंशुकौ

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अतिविद्धौ अतिव्यध् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
रुक्म रुक्म pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
सु सु pos=i
संहतैः संहन् pos=va,g=m,c=3,n=p,f=part
बभूवतुः भू pos=v,p=3,n=d,l=lit
दाशरथी दाशरथि pos=n,g=m,c=1,n=d
पुष्पितौ पुष्पित pos=a,g=m,c=1,n=d
इव इव pos=i
किंशुकौ किंशुक pos=n,g=m,c=1,n=d