Original

रावणिस्तु दिशः सर्वा रथेनातिरथः पतन् ।विव्याध तौ दाशरथी लघ्वस्त्रो निशितैः शरैः ॥ ३२ ॥

Segmented

रावणि तु दिशः सर्वा रथेन अतिरथः पतन् विव्याध तौ दाशरथी लघु-अस्त्रः निशितैः शरैः

Analysis

Word Lemma Parse
रावणि रावणि pos=n,g=m,c=1,n=s
तु तु pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
रथेन रथ pos=n,g=m,c=3,n=s
अतिरथः अतिरथ pos=n,g=m,c=1,n=s
पतन् पत् pos=va,g=m,c=1,n=s,f=part
विव्याध व्यध् pos=v,p=3,n=s,l=lit
तौ तद् pos=n,g=m,c=2,n=d
दाशरथी दाशरथि pos=n,g=m,c=2,n=d
लघु लघु pos=a,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p