Original

यतो हि ददृशाते तौ शरान्निपतिताञ्शितान् ।ततस्ततो दाशरथी ससृजातेऽस्त्रमुत्तमम् ॥ ३१ ॥

Segmented

यतो हि ददृशाते तौ शरान् निपतितान् शितान् ततस् ततस् दाशरथी ससृजाते ऽस्त्रम् उत्तमम्

Analysis

Word Lemma Parse
यतो यतस् pos=i
हि हि pos=i
ददृशाते दृश् pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
शरान् शर pos=n,g=m,c=2,n=p
निपतितान् निपत् pos=va,g=m,c=2,n=p,f=part
शितान् शा pos=va,g=m,c=2,n=p,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
दाशरथी दाशरथि pos=n,g=m,c=1,n=d
ससृजाते सृज् pos=v,p=3,n=d,l=lit
ऽस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s