Original

अतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ ।तानिषून्पततो भल्लैरनेकैर्निचकर्ततुः ॥ ३० ॥

Segmented

अतिमात्रम् शर-ओघेन पीड्यमानौ नर-उत्तमौ तान् इषून् पततो भल्लैः अनेकैः निचकर्ततुः

Analysis

Word Lemma Parse
अतिमात्रम् अतिमात्रम् pos=i
शर शर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
पीड्यमानौ पीडय् pos=va,g=m,c=1,n=d,f=part
नर नर pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=1,n=d
तान् तद् pos=n,g=m,c=2,n=p
इषून् इषु pos=n,g=m,c=2,n=p
पततो पत् pos=va,g=m,c=2,n=p,f=part
भल्लैः भल्ल pos=n,g=m,c=3,n=p
अनेकैः अनेक pos=a,g=m,c=3,n=p
निचकर्ततुः निकृत् pos=v,p=3,n=d,l=lit