Original

अन्तरिक्षं समासाद्य रावणिं कङ्कपत्रिणः ।निकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः ॥ २९ ॥

Segmented

अन्तरिक्षम् समासाद्य रावणिम् कङ्क-पत्त्रिन् निकृत्य पतगा भूमौ पेतुः ते शोणित-उक्षिताः

Analysis

Word Lemma Parse
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
रावणिम् रावणि pos=n,g=m,c=2,n=s
कङ्क कङ्क pos=n,comp=y
पत्त्रिन् पत्त्रिन् pos=a,g=m,c=1,n=p
निकृत्य निकृत् pos=vi
पतगा पतग pos=n,g=m,c=1,n=p
भूमौ भूमि pos=n,g=f,c=7,n=s
पेतुः पत् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
शोणित शोणित pos=n,comp=y
उक्षिताः उक्ष् pos=va,g=m,c=1,n=p,f=part