Original

तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ ।हेमपुङ्खान्नरव्याघ्रौ तिग्मान्मुमुचतुः शरान् ॥ २८ ॥

Segmented

तौ हन्यमानौ नाराचैः धाराभिः इव पर्वतौ हेम-पुङ्खान् नर-व्याघ्रौ तिग्मान् मुमुचतुः शरान्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
हन्यमानौ हन् pos=va,g=m,c=1,n=d,f=part
नाराचैः नाराच pos=n,g=m,c=3,n=p
धाराभिः धारा pos=n,g=f,c=3,n=p
इव इव pos=i
पर्वतौ पर्वत pos=n,g=m,c=1,n=d
हेम हेमन् pos=n,comp=y
पुङ्खान् पुङ्ख pos=n,g=m,c=2,n=p
नर नर pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
तिग्मान् तिग्म pos=a,g=m,c=2,n=p
मुमुचतुः मुच् pos=v,p=3,n=d,l=lit
शरान् शर pos=n,g=m,c=2,n=p