Original

स रामं सूर्यसंकाशैः शरैर्दत्तवरो भृशम् ।विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ॥ २७ ॥

Segmented

स रामम् सूर्य-संकाशैः शरैः दत्त-वरः भृशम् विव्याध समरे क्रुद्धः सर्व-गात्रेषु रावणिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
सूर्य सूर्य pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
दत्त दा pos=va,comp=y,f=part
वरः वर pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
गात्रेषु गात्र pos=n,g=n,c=7,n=p
रावणिः रावणि pos=n,g=m,c=1,n=s