Original

घनान्धकारे तिमिरे शरवर्षमिवाद्भुतम् ।स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ॥ २६ ॥

Segmented

घन-अन्धकारे तिमिरे शर-वर्षम् इव अद्भुतम् स ववर्ष महा-बाहुः नाराच-शर-वृष्टिभिः

Analysis

Word Lemma Parse
घन घन pos=a,comp=y
अन्धकारे अन्धकार pos=n,g=n,c=7,n=s
तिमिरे तिमिर pos=a,g=n,c=7,n=s
शर शर pos=n,comp=y
वर्षम् वर्ष pos=n,g=m,c=2,n=s
इव इव pos=i
अद्भुतम् अद्भुत pos=a,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
ववर्ष वृष् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
नाराच नाराच pos=n,comp=y
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p