Original

नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः ।शुश्रुवे चरतस्तस्य न च रूपं प्रकाशते ॥ २५ ॥

Segmented

न एव ज्या-तल-निर्घोषः न च नेमि-खुर-स्वनः शुश्रुवे चरतः तस्य न च रूपम् प्रकाशते

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
pos=i
pos=i
नेमि नेमि pos=n,comp=y
खुर खुर pos=n,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
चरतः चर् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat