Original

स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः ।दिशश्चान्तर्दधे श्रीमान्नीहारतमसावृतः ॥ २४ ॥

Segmented

स हि धूम-अन्धकारम् च चक्रे प्रच्छादय्-नभः दिशः च अन्तर्दधे श्रीमान् नीहार-तमसा आवृतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
धूम धूम pos=n,comp=y
अन्धकारम् अन्धकार pos=n,g=m,c=2,n=s
pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
प्रच्छादय् प्रच्छादय् pos=va,comp=y,f=part
नभः नभस् pos=n,g=n,c=2,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
pos=i
अन्तर्दधे अन्तर्धा pos=v,p=3,n=s,l=lit
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
नीहार नीहार pos=n,comp=y
तमसा तमस् pos=n,g=n,c=3,n=s
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part