Original

प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ ।तमस्त्रैः सुरसंकाशौ नैव पस्पर्शतुः शरैः ॥ २३ ॥

Segmented

प्रच्छादयन्तौ गगनम् शर-जालैः महा-बलौ तम् अस्त्रैः सुर-संकाशौ न एव पस्पर्शतुः शरैः

Analysis

Word Lemma Parse
प्रच्छादयन्तौ प्रच्छादय् pos=va,g=m,c=1,n=d,f=part
गगनम् गगन pos=n,g=n,c=2,n=s
शर शर pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d
तम् तद् pos=n,g=m,c=2,n=s
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
सुर सुर pos=n,comp=y
संकाशौ संकाश pos=n,g=m,c=1,n=d
pos=i
एव एव pos=i
पस्पर्शतुः स्पृश् pos=v,p=3,n=d,l=lit
शरैः शर pos=n,g=m,c=3,n=p