Original

तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ ।धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः ॥ २२ ॥

Segmented

तौ तस्य शर-वेगेन परीतौ राम-लक्ष्मणौ धनुषी स शरे कृत्वा दिव्यम् अस्त्रम् प्रचक्रतुः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
तस्य तद् pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
परीतौ परी pos=va,g=m,c=1,n=d,f=part
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d
धनुषी धनुस् pos=n,g=n,c=2,n=d
pos=i
शरे शर pos=n,g=n,c=2,n=d
कृत्वा कृ pos=vi
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
प्रचक्रतुः प्रकृ pos=v,p=3,n=d,l=lit