Original

स तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ ।अचक्षुर्विषये तिष्ठन्विव्याध निशितैः शरैः ॥ २१ ॥

Segmented

स तु वैहायसम् प्राप्य स रथः राम-लक्ष्मणौ अचक्षुस्-विषये तिष्ठन् विव्याध निशितैः शरैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
वैहायसम् वैहायस pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
pos=i
रथः रथ pos=n,g=m,c=1,n=s
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=2,n=d
अचक्षुस् अचक्षुस् pos=n,comp=y
विषये विषय pos=n,g=m,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p