Original

इमौ ताविति संचिन्त्य सज्यं कृत्वा च कार्मुकम् ।संततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ॥ २० ॥

Segmented

इमौ तौ इति संचिन्त्य सज्यम् कृत्वा च कार्मुकम् संततान इषु-धाराभिः पर्जन्य इव वृष्टिमान्

Analysis

Word Lemma Parse
इमौ इदम् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
इति इति pos=i
संचिन्त्य संचिन्तय् pos=vi
सज्यम् सज्य pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
pos=i
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
संततान संतन् pos=v,p=3,n=s,l=lit
इषु इषु pos=n,comp=y
धाराभिः धारा pos=n,g=f,c=3,n=p
पर्जन्य पर्जन्य pos=n,g=m,c=1,n=s
इव इव pos=i
वृष्टिमान् वृष्टिमत् pos=a,g=m,c=1,n=s