Original

स ददर्श महावीर्यौ नागौ त्रिशिरसाविव ।सृजन्ताविषुजालानि वीरौ वानरमध्यगौ ॥ १९ ॥

Segmented

स ददर्श महा-वीर्यौ नागौ त्रि-शिरस् इव सृज् इषु-जालानि वीरौ वानर-मध्यगौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
वीर्यौ वीर्य pos=n,g=m,c=2,n=d
नागौ नाग pos=n,g=m,c=2,n=d
त्रि त्रि pos=n,comp=y
शिरस् शिरस् pos=n,g=m,c=2,n=d
इव इव pos=i
सृज् सृज् pos=va,g=m,c=2,n=d,f=part
इषु इषु pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
वीरौ वीर pos=n,g=m,c=2,n=d
वानर वानर pos=n,comp=y
मध्यगौ मध्यग pos=a,g=m,c=2,n=d