Original

आपपाताथ संक्रुद्धो दशग्रीवेण चोदितः ।तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे ॥ १८ ॥

Segmented

आपपात अथ संक्रुद्धो दशग्रीवेण चोदितः तीक्ष्ण-कार्मुक-नाराचैः तीक्ष्णः तु इन्द्र-रिपुः रणे

Analysis

Word Lemma Parse
आपपात आपत् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
दशग्रीवेण दशग्रीव pos=n,g=m,c=3,n=s
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
तीक्ष्ण तीक्ष्ण pos=a,comp=y
कार्मुक कार्मुक pos=n,comp=y
नाराचैः नाराच pos=n,g=m,c=3,n=p
तीक्ष्णः तीक्ष्ण pos=a,g=m,c=1,n=s
तु तु pos=i
इन्द्र इन्द्र pos=n,comp=y
रिपुः रिपु pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s