Original

अद्य हत्वाहवे यौ तौ मिथ्या प्रव्रजितौ वने ।जयं पित्रे प्रदास्यामि रावणाय रणाधिकम् ॥ १६ ॥

Segmented

अद्य हत्वा आहवे यौ तौ मिथ्या प्रव्रजितौ वने जयम् पित्रे प्रदास्यामि रावणाय रण-अधिकम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
हत्वा हन् pos=vi
आहवे आहव pos=n,g=m,c=7,n=s
यौ यद् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
मिथ्या मिथ्या pos=i
प्रव्रजितौ प्रव्रज् pos=va,g=m,c=1,n=d,f=part
वने वन pos=n,g=n,c=7,n=s
जयम् जय pos=n,g=m,c=2,n=s
पित्रे पितृ pos=n,g=m,c=4,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
रावणाय रावण pos=n,g=m,c=4,n=s
रण रण pos=n,comp=y
अधिकम् अधिक pos=a,g=m,c=2,n=s