Original

सोऽभिनिर्याय नगरादिन्द्रजित्समितिंजयः ।हुत्वाग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् ॥ १५ ॥

Segmented

सो ऽभिनिर्याय नगराद् इन्द्रजित् समितिंजयः हुत्वा अग्निम् राक्षसैः मन्त्रैः अन्तर्धान-गतः ऽब्रवीत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिनिर्याय अभिनिर्या pos=vi
नगराद् नगर pos=n,g=n,c=5,n=s
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
समितिंजयः समितिंजय pos=n,g=m,c=1,n=s
हुत्वा हु pos=vi
अग्निम् अग्नि pos=n,g=m,c=2,n=s
राक्षसैः राक्षस pos=a,g=m,c=3,n=p
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
अन्तर्धान अन्तर्धान pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan