Original

तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः ।स बभूव दुराधर्षो रावणिः सुमहाबलः ॥ १४ ॥

Segmented

तेन च आदित्य-कल्पेन ब्रह्मास्त्रेण च पालितः स बभूव दुराधर्षो रावणिः सु महा-बलः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
pos=i
आदित्य आदित्य pos=n,comp=y
कल्पेन कल्प pos=a,g=n,c=3,n=s
ब्रह्मास्त्रेण ब्रह्मास्त्र pos=n,g=n,c=3,n=s
pos=i
पालितः पालय् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
दुराधर्षो दुराधर्ष pos=a,g=m,c=1,n=s
रावणिः रावणि pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s