Original

जाम्बूनदमहाकम्बुर्दीप्तपावकसंनिभः ।बभूवेन्द्रजितः केतुर्वैदूर्यसमलंकृतः ॥ १३ ॥

Segmented

जाम्बूनद-महा-कम्बुः दीप्त-पावक-संनिभः बभूव इन्द्रजित् केतुः वैडूर्य-समलंकृतः

Analysis

Word Lemma Parse
जाम्बूनद जाम्बूनद pos=n,comp=y
महा महत् pos=a,comp=y
कम्बुः कम्बु pos=n,g=m,c=1,n=s
दीप्त दीप् pos=va,comp=y,f=part
पावक पावक pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=6,n=s
केतुः केतु pos=n,g=m,c=1,n=s
वैडूर्य वैडूर्य pos=n,comp=y
समलंकृतः समलंकृ pos=va,g=m,c=1,n=s,f=part