Original

जाज्वल्यमानो वपुषा तपनीयपरिच्छदः ।शरैश्चन्द्रार्धचन्द्रैश्च स रथः समलंकृतः ॥ १२ ॥

Segmented

जाज्वल्यमानो वपुषा तपनीय-परिच्छदः शरैः चन्द्र-अर्धचन्द्रैः च स रथः समलंकृतः

Analysis

Word Lemma Parse
जाज्वल्यमानो जाज्वल् pos=va,g=m,c=1,n=s,f=part
वपुषा वपुस् pos=n,g=n,c=3,n=s
तपनीय तपनीय pos=n,comp=y
परिच्छदः परिच्छद pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
चन्द्र चन्द्र pos=n,comp=y
अर्धचन्द्रैः अर्धचन्द्र pos=n,g=m,c=3,n=p
pos=i
तद् pos=n,g=m,c=1,n=s
रथः रथ pos=n,g=m,c=1,n=s
समलंकृतः समलंकृ pos=va,g=m,c=1,n=s,f=part